Original

ततः प्राग्ज्योतिषं गत्वा पुनरेव व्यदृश्यत ।सौभं कामगमं वीर मोहयन्मम चक्षुषी ॥ ९ ॥

Segmented

ततः प्राग्ज्योतिषम् गत्वा पुनः एव व्यदृश्यत सौभम् काम-गमम् वीर मोहयन् मम चक्षुषी

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्राग्ज्योतिषम् प्राग्ज्योतिष pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan
सौभम् सौभ pos=n,g=n,c=1,n=s
काम काम pos=n,comp=y
गमम् गम pos=a,g=n,c=1,n=s
वीर वीर pos=n,g=m,c=8,n=s
मोहयन् मोहय् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=2,n=d