Original

एवं दश दिशः सर्वास्तिर्यगूर्ध्वं च भारत ।नादयामासुरसुरास्ते चापि निहता मया ॥ ८ ॥

Segmented

एवम् दश दिशः सर्वास् तिर्यग् ऊर्ध्वम् च भारत नादयामासुः असुरास् ते च अपि निहता मया

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दश दशन् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वास् सर्व pos=n,g=f,c=2,n=p
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
भारत भारत pos=a,g=m,c=8,n=s
नादयामासुः नादय् pos=v,p=3,n=p,l=lit
असुरास् असुर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s