Original

तस्मिन्नुपरते शब्दे पुनरेवान्यतोऽभवत् ।शब्दोऽपरो महाराज तत्रापि प्राहरं शरान् ॥ ७ ॥

Segmented

तस्मिन्न् उपरते शब्दे पुनः एव अन्यतस् ऽभवत् शब्दो ऽपरो महा-राज तत्र अपि प्राहरम् शरान्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
शब्दे शब्द pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
एव एव pos=i
अन्यतस् अन्यतस् pos=i
ऽभवत् भू pos=v,p=3,n=s,l=lan
शब्दो शब्द pos=n,g=m,c=1,n=s
ऽपरो अपर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अपि अपि pos=i
प्राहरम् प्रहृ pos=v,p=1,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p