Original

युधिष्ठिरस्तु विप्रांस्ताननुमान्य महामनाः ।शशास पुरुषान्काले रथान्योजयतेति ह ॥ ५१ ॥

Segmented

युधिष्ठिरस् तु विप्रांस् तान् अनुमान्य महामनाः शशास पुरुषान् काले रथान् योजयत इति ह

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
विप्रांस् विप्र pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
अनुमान्य अनुमानय् pos=vi
महामनाः महामनस् pos=a,g=m,c=1,n=s
शशास शास् pos=v,p=3,n=s,l=lit
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
काले काल pos=n,g=m,c=7,n=s
रथान् रथ pos=n,g=m,c=2,n=p
योजयत योजय् pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i