Original

समवायः स राजेन्द्र सुमहाद्भुतदर्शनः ।आसीन्महात्मनां तेषां काम्यके भरतर्षभ ॥ ५० ॥

Segmented

समवायः स राज-इन्द्र सु महा-अद्भुत-दर्शनः आसीन् महात्मनाम् तेषाम् काम्यके भरत-ऋषभ

Analysis

Word Lemma Parse
समवायः समवाय pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सु सु pos=i
महा महत् pos=a,comp=y
अद्भुत अद्भुत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
काम्यके काम्यक pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s