Original

ततोऽस्त्रं शब्दसाहं वै त्वरमाणो महाहवे ।अयोजयं तद्वधाय ततः शब्द उपारमत् ॥ ५ ॥

Segmented

ततो ऽस्त्रम् शब्दसाहम् वै त्वरमाणो महा-आहवे अयोजयम् तद्-वधाय ततः शब्द उपारमत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
शब्दसाहम् शब्दसाह pos=a,g=n,c=2,n=s
वै वै pos=i
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
अयोजयम् योजय् pos=v,p=1,n=s,l=lan
तद् तद् pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
ततः ततस् pos=i
शब्द शब्द pos=n,g=m,c=1,n=s
उपारमत् उपरम् pos=v,p=3,n=s,l=lan