Original

ब्राह्मणाश्च विशश्चैव तथा विषयवासिनः ।विसृज्यमानाः सुभृशं न त्यजन्ति स्म पाण्डवान् ॥ ४९ ॥

Segmented

ब्राह्मणाः च विशः च एव तथा विषय-वासिनः विसृज्यमानाः सु भृशम् न त्यजन्ति स्म पाण्डवान्

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
विशः विश् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
तथा तथा pos=i
विषय विषय pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
विसृज्यमानाः विसृज् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
भृशम् भृशम् pos=i
pos=i
त्यजन्ति त्यज् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p