Original

केकयाश्चाप्यनुज्ञाताः कौन्तेयेनामितौजसा ।आमन्त्र्य पाण्डवान्सर्वान्प्रययुस्तेऽपि भारत ॥ ४८ ॥

Segmented

केकयाः च अपि अनुज्ञाताः कौन्तेयेन अमित-ओजस् आमन्त्र्य पाण्डवान् सर्वान् प्रययुस् ते ऽपि भारत

Analysis

Word Lemma Parse
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनुज्ञाताः अनुज्ञा pos=va,g=m,c=1,n=p,f=part
कौन्तेयेन कौन्तेय pos=n,g=m,c=3,n=s
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=3,n=s
आमन्त्र्य आमन्त्रय् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रययुस् प्रया pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
भारत भारत pos=a,g=m,c=8,n=s