Original

धृष्टकेतुः स्वसारं च समादायाथ चेदिराट् ।जगाम पाण्डवान्दृष्ट्वा रम्यां शुक्तिमतीं पुरीम् ॥ ४७ ॥

Segmented

धृष्टकेतुः स्वसारम् च समादाय अथ चेदि-राज् जगाम पाण्डवान् दृष्ट्वा रम्याम् शुक्तिमतीम् पुरीम्

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
pos=i
समादाय समादा pos=vi
अथ अथ pos=i
चेदि चेदि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
रम्याम् रम्य pos=a,g=f,c=2,n=s
शुक्तिमतीम् शुक्तिमती pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s