Original

ततः प्रयाते दाशार्हे धृष्टद्युम्नोऽपि पार्षतः ।द्रौपदेयानुपादाय प्रययौ स्वपुरं तदा ॥ ४६ ॥

Segmented

ततः प्रयाते दाशार्हे धृष्टद्युम्नो ऽपि पार्षतः द्रौपदेयान् उपादाय प्रययौ स्व-पुरम् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
तदा तदा pos=i