Original

सुभद्रामभिमन्युं च रथमारोप्य काञ्चनम् ।आरुरोह रथं कृष्णः पाण्डवैरभिपूजितः ॥ ४४ ॥

Segmented

सुभद्राम् अभिमन्युम् च रथम् आरोप्य काञ्चनम् आरुरोह रथम् कृष्णः पाण्डवैः अभिपूजितः

Analysis

Word Lemma Parse
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अभिपूजितः अभिपूजय् pos=va,g=m,c=1,n=s,f=part