Original

अभिवाद्य महाबाहुर्धर्मराजं युधिष्ठिरम् ।राज्ञा मूर्धन्युपाघ्रातो भीमेन च महाभुजः ॥ ४३ ॥

Segmented

अभिवाद्य महा-बाहुः धर्मराजम् युधिष्ठिरम् राज्ञा मूर्धन्य् उपाघ्रातो भीमेन च महा-भुजः

Analysis

Word Lemma Parse
अभिवाद्य अभिवादय् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
मूर्धन्य् मूर्धन् pos=n,g=m,c=7,n=s
उपाघ्रातो उपाघ्रा pos=va,g=m,c=1,n=s,f=part
भीमेन भीम pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s