Original

वैशंपायन उवाच ।एवमुक्त्वा महाबाहुः कौरवं पुरुषोत्तमः ।आमन्त्र्य प्रययौ धीमान्पाण्डवान्मधुसूदनः ॥ ४२ ॥

Segmented

वैशम्पायन उवाच एवम् उक्त्वा महा-बाहुः कौरवम् पुरुषोत्तमः आमन्त्र्य प्रययौ धीमान् पाण्डवान् मधुसूदनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कौरवम् कौरव pos=n,g=m,c=2,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
आमन्त्र्य आमन्त्रय् pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
धीमान् धीमत् pos=a,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s