Original

एवं निहत्य समरे शाल्वं सौभं निपात्य च ।आनर्तान्पुनरागम्य सुहृदां प्रीतिमावहम् ॥ ४० ॥

Segmented

एवम् निहत्य समरे शाल्वम् सौभम् निपात्य च आनर्तान् पुनः आगम्य सुहृदाम् प्रीतिम् आवहम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
निहत्य निहन् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
सौभम् सौभ pos=n,g=n,c=2,n=s
निपात्य निपातय् pos=vi
pos=i
आनर्तान् आनर्त pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
आगम्य आगम् pos=vi
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आवहम् आवह् pos=v,p=1,n=s,l=lan