Original

अथ दानवसंघास्ते विकृताननमूर्धजाः ।उदक्रोशन्महाराज विष्ठिते मयि भारत ॥ ४ ॥

Segmented

अथ दानव-संघाः ते विकृत-आनन-मूर्धजाः उदक्रोशन् महा-राज विष्ठिते मयि भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
दानव दानव pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,comp=y
मूर्धजाः मूर्धज pos=n,g=m,c=1,n=p
उदक्रोशन् उत्क्रुश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
विष्ठिते विष्ठा pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
भारत भारत pos=a,g=m,c=8,n=s