Original

तन्मेरुशिखराकारं विध्वस्ताट्टालगोपुरम् ।दह्यमानमभिप्रेक्ष्य स्त्रियस्ताः संप्रदुद्रुवुः ॥ ३९ ॥

Segmented

तन् मेरु-शिखर-आकारम् विध्वंस्-अट्टाल-गोपुरम् दह्यमानम् अभिप्रेक्ष्य स्त्रियस् ताः सम्प्रदुद्रुवुः

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=2,n=s
मेरु मेरु pos=n,comp=y
शिखर शिखर pos=n,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
विध्वंस् विध्वंस् pos=va,comp=y,f=part
अट्टाल अट्टाल pos=n,comp=y
गोपुरम् गोपुर pos=n,g=n,c=2,n=s
दह्यमानम् दह् pos=va,g=n,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
स्त्रियस् स्त्री pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
सम्प्रदुद्रुवुः सम्प्रद्रु pos=v,p=3,n=p,l=lit