Original

ततोऽहं समवस्थाप्य रथं सौभसमीपतः ।शङ्खं प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम् ॥ ३८ ॥

Segmented

ततो ऽहम् समवस्थाप्य रथम् सौभ-समीपतस् शङ्खम् प्रध्माप्य हर्षेण सुहृदः पर्यहर्षयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
समवस्थाप्य समवस्थापय् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
सौभ सौभ pos=n,comp=y
समीपतस् समीपतस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रध्माप्य प्रध्मापय् pos=vi
हर्षेण हर्ष pos=n,g=m,c=3,n=s
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
पर्यहर्षयम् परिहर्षय् pos=v,p=1,n=s,l=lan