Original

तस्मिन्निपतिते वीरे दानवास्त्रस्तचेतसः ।हाहाभूता दिशो जग्मुरर्दिता मम सायकैः ॥ ३७ ॥

Segmented

तस्मिन् निपतिते वीरे दानवास् त्रस्-चेतसः हाहा-भूताः दिशो जग्मुः अर्दिता मम सायकैः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
दानवास् दानव pos=n,g=m,c=1,n=p
त्रस् त्रस् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
हाहा हाहा pos=n,comp=y
भूताः भू pos=va,g=f,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
अर्दिता अर्दय् pos=va,g=m,c=1,n=p,f=part
मम मद् pos=n,g=,c=6,n=s
सायकैः सायक pos=n,g=m,c=3,n=p