Original

ततः शाल्वं गदां गुर्वीमाविध्यन्तं महाहवे ।द्विधा चकार सहसा प्रजज्वाल च तेजसा ॥ ३६ ॥

Segmented

ततः शाल्वम् गदाम् गुर्वीम् आविध्यन्तम् महा-आहवे द्विधा चकार सहसा प्रजज्वाल च तेजसा

Analysis

Word Lemma Parse
ततः ततस् pos=i
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
गुर्वीम् गुर्वी pos=n,g=f,c=2,n=s
आविध्यन्तम् आव्यध् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
द्विधा द्विधा pos=i
चकार कृ pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s