Original

तस्मिन्निपतिते सौभे चक्रमागात्करं मम ।पुनश्चोद्धूय वेगेन शाल्वायेत्यहमब्रुवम् ॥ ३५ ॥

Segmented

तस्मिन् निपतिते सौभे चक्रम् आगात् करम् मम पुनः च उद्धूय वेगेन शाल्वाय इति अहम् अब्रुवम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
निपतिते निपत् pos=va,g=n,c=7,n=s,f=part
सौभे सौभ pos=n,g=n,c=7,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
आगात् आगा pos=v,p=3,n=s,l=lun
करम् कर pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i
pos=i
उद्धूय उद्धू pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
शाल्वाय शाल्व pos=n,g=m,c=4,n=s
इति इति pos=i
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan