Original

तत्समासाद्य नगरं सौभं व्यपगतत्विषम् ।मध्येन पाटयामास क्रकचो दार्विवोच्छ्रितम् ॥ ३३ ॥

Segmented

तत् समासाद्य नगरम् सौभम् व्यपगत-त्विषम् मध्येन पाटयामास क्रकचो दारु इव उच्छ्रितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
नगरम् नगर pos=n,g=n,c=2,n=s
सौभम् सौभ pos=n,g=n,c=2,n=s
व्यपगत व्यपगम् pos=va,comp=y,f=part
त्विषम् त्विषा pos=n,g=n,c=2,n=s
मध्येन मध्य pos=n,g=n,c=3,n=s
पाटयामास पाटय् pos=v,p=3,n=s,l=lit
क्रकचो क्रकच pos=n,g=m,c=1,n=s
दारु दारु pos=n,g=n,c=2,n=s
इव इव pos=i
उच्छ्रितम् उच्छ्रि pos=va,g=n,c=2,n=s,f=part