Original

रूपं सुदर्शनस्यासीदाकाशे पततस्तदा ।द्वितीयस्येव सूर्यस्य युगान्ते परिविष्यतः ॥ ३२ ॥

Segmented

रूपम् सुदर्शनस्य आसीत् आकाशे पततस् तदा द्वितीयस्य इव सूर्यस्य युग-अन्ते परिविष्यतः

Analysis

Word Lemma Parse
रूपम् रूप pos=n,g=n,c=1,n=s
सुदर्शनस्य सुदर्शन pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
आकाशे आकाश pos=n,g=n,c=7,n=s
पततस् पत् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
द्वितीयस्य द्वितीय pos=a,g=m,c=6,n=s
इव इव pos=i
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
परिविष्यतः परिविष् pos=va,g=m,c=6,n=s,f=part