Original

जहि सौभं स्ववीर्येण ये चात्र रिपवो मम ।इत्युक्त्वा भुजवीर्येण तस्मै प्राहिणवं रुषा ॥ ३१ ॥

Segmented

जहि सौभम् स्व-वीर्येण ये च अत्र रिपवो मम इत्य् उक्त्वा भुज-वीर्येण तस्मै प्राहिणवम् रुषा

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
सौभम् सौभ pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
रिपवो रिपु pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
भुज भुज pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
प्राहिणवम् प्रहि pos=v,p=1,n=s,l=lan
रुषा रुष् pos=n,g=f,c=3,n=s