Original

क्षुरान्तममलं चक्रं कालान्तकयमोपमम् ।अभिमन्त्र्याहमतुलं द्विषतां च निबर्हणम् ॥ ३० ॥

Segmented

क्षुर-अन्तम् अमलम् चक्रम् काल-अन्तक-यम-उपमम् अतुलम् द्विषताम् च निबर्हणम्

Analysis

Word Lemma Parse
क्षुर क्षुर pos=n,comp=y
अन्तम् अन्त pos=n,g=n,c=2,n=s
अमलम् अमल pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
pos=i
निबर्हणम् निबर्हण pos=a,g=n,c=2,n=s