Original

ततो नादृश्यत तदा सौभं कुरुकुलोद्वह ।अन्तर्हितं माययाभूत्ततोऽहं विस्मितोऽभवम् ॥ ३ ॥

Segmented

ततो न अदृश्यत तदा सौभम् कुरु-कुल-उद्वहैः अन्तर्हितम् मायया अभूत् ततो ऽहम् विस्मितो ऽभवम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
सौभम् सौभ pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
मायया माया pos=n,g=f,c=3,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
विस्मितो विस्मि pos=va,g=m,c=1,n=s,f=part
ऽभवम् भू pos=v,p=1,n=s,l=lan