Original

यक्षाणां राक्षसानां च दानवानां च संयुगे ।राज्ञां च प्रतिलोमानां भस्मान्तकरणं महत् ॥ २९ ॥

Segmented

यक्षाणाम् राक्षसानाम् च दानवानाम् च संयुगे राज्ञाम् च प्रतिलोमानाम् भस्म-अन्त-करणम् महत्

Analysis

Word Lemma Parse
यक्षाणाम् यक्ष pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
दानवानाम् दानव pos=n,g=m,c=6,n=p
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
प्रतिलोमानाम् प्रतिलोम pos=a,g=m,c=6,n=p
भस्म भस्मन् pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणम् करण pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s