Original

ततोऽप्रतिहतं दिव्यमभेद्यमतिवीर्यवत् ।आग्नेयमस्त्रं दयितं सर्वसाहं महाप्रभम् ॥ २८ ॥

Segmented

ततो ऽप्रतिहतम् दिव्यम् अभेद्यम् अतिवीर्यवत् आग्नेयम् अस्त्रम् दयितम् सर्व-साहम् महा-प्रभम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽप्रतिहतम् अप्रतिहत pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अभेद्यम् अभेद्य pos=a,g=n,c=2,n=s
अतिवीर्यवत् अतिवीर्यवत् pos=a,g=n,c=2,n=s
आग्नेयम् आग्नेय pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
साहम् साह pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s