Original

वधाय शाल्वराजस्य सौभस्य च निपातने ।दारुकं चाब्रुवं वीर मुहूर्तं स्थीयतामिति ॥ २७ ॥

Segmented

वधाय साल्व-राजस्य सौभस्य च निपातने दारुकम् च अब्रुवम् वीर मुहूर्तम् स्थीयताम् इति

Analysis

Word Lemma Parse
वधाय वध pos=n,g=m,c=4,n=s
साल्व शाल्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सौभस्य सौभ pos=n,g=n,c=6,n=s
pos=i
निपातने निपातन pos=n,g=n,c=7,n=s
दारुकम् दारुक pos=n,g=m,c=2,n=s
pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
वीर वीर pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
स्थीयताम् स्था pos=v,p=3,n=s,l=lot
इति इति pos=i