Original

एवमादि तु कौन्तेय श्रुत्वाहं सारथेर्वचः ।तत्त्वमेतदिति ज्ञात्वा युद्धे मतिमधारयम् ॥ २६ ॥

Segmented

एवमादि तु कौन्तेय श्रुत्वा अहम् सारथेः वचः तत् त्वम् एतद् इति ज्ञात्वा युद्धे मतिम् अधारयम्

Analysis

Word Lemma Parse
एवमादि एवमादि pos=a,g=n,c=2,n=s
तु तु pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
सारथेः सारथि pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
युद्धे युद्ध pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
अधारयम् धारय् pos=v,p=1,n=s,l=lan