Original

नैष मार्दवसाध्यो वै मतो नापि सखा तव ।येन त्वं योधितो वीर द्वारका चावमर्दिता ॥ २५ ॥

Segmented

न एष मार्दव-साध्यः वै मतो न अपि सखा तव येन त्वम् योधितो वीर द्वारका च अवमर्दिता

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
मार्दव मार्दव pos=n,comp=y
साध्यः साध्य pos=a,g=m,c=1,n=s
वै वै pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
सखा सखि pos=n,g=,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
येन यद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
योधितो योधय् pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
द्वारका द्वारका pos=n,g=f,c=1,n=s
pos=i
अवमर्दिता अवमर्दय् pos=va,g=f,c=1,n=s,f=part