Original

स त्वं पुरुषशार्दूल सर्वयत्नैरिमं प्रभो ।जहि वृष्णिकुलश्रेष्ठ मा त्वां कालोऽत्यगात्पुनः ॥ २४ ॥

Segmented

स त्वम् पुरुष-शार्दूल सर्व-यत्नैः इमम् प्रभो जहि वृष्णि-कुल-श्रेष्ठ मा त्वाम् कालो ऽत्यगात् पुनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पुरुष पुरुष pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
यत्नैः यत्न pos=n,g=m,c=3,n=p
इमम् इदम् pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
जहि हा pos=v,p=2,n=s,l=lot
वृष्णि वृष्णि pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मा मा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कालो काल pos=n,g=m,c=1,n=s
ऽत्यगात् अतिगा pos=v,p=3,n=s,l=lun
पुनः पुनर् pos=i