Original

न शत्रुरवमन्तव्यो दुर्बलोऽपि बलीयसा ।योऽपि स्यात्पीठगः कश्चित्किं पुनः समरे स्थितः ॥ २३ ॥

Segmented

न शत्रुः अवमन्तव्यो दुर्बलो ऽपि बलीयसा यो ऽपि स्यात् पीठगः कश्चित् किम् पुनः समरे स्थितः

Analysis

Word Lemma Parse
pos=i
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अवमन्तव्यो अवमन् pos=va,g=m,c=1,n=s,f=krtya
दुर्बलो दुर्बल pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पीठगः पीठग pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
समरे समर pos=n,g=n,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part