Original

जहि शाल्वं महाबाहो मैनं जीवय केशव ।सर्वैः पराक्रमैर्वीर वध्यः शत्रुरमित्रहन् ॥ २२ ॥

Segmented

जहि शाल्वम् महा-बाहो मा एनम् जीवय केशव सर्वैः पराक्रमैः वीर वध्यः शत्रुः अमित्र-हन्

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मा मा pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
जीवय जीवय् pos=v,p=2,n=s,l=lot
केशव केशव pos=n,g=m,c=8,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
पराक्रमैः पराक्रम pos=n,g=m,c=3,n=p
वीर वीर pos=n,g=m,c=8,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अमित्र अमित्र pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s