Original

अलं कृष्णावमन्यैनं साधु यत्नं समाचर ।मार्दवं सखितां चैव शाल्वादद्य व्यपाहर ॥ २१ ॥

Segmented

अलम् कृष्ण-अवमन्य एनम् साधु यत्नम् समाचर मार्दवम् सखिताम् च एव शाल्वाद् अद्य व्यपाहर

Analysis

Word Lemma Parse
अलम् अलम् pos=i
कृष्ण कृष्ण pos=n,comp=y
अवमन्य अवमन् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
समाचर समाचर् pos=v,p=2,n=s,l=lot
मार्दवम् मार्दव pos=n,g=n,c=2,n=s
सखिताम् सखिता pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
शाल्वाद् शाल्व pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
व्यपाहर व्यपाहृ pos=v,p=2,n=s,l=lot