Original

ततो मामब्रवीत्सूतः प्राञ्जलिः प्रणतो नृप ।साधु संपश्य वार्ष्णेय शाल्वं सौभपतिं स्थितम् ॥ २० ॥

Segmented

ततो माम् अब्रवीत् सूतः प्राञ्जलिः प्रणतो नृप साधु संपश्य वार्ष्णेय शाल्वम् सौभ-पतिम् स्थितम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सूतः सूत pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
नृप नृप pos=n,g=m,c=8,n=s
साधु साधु pos=a,g=n,c=2,n=s
संपश्य संपश् pos=v,p=2,n=s,l=lot
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=8,n=s
शाल्वम् शाल्व pos=n,g=m,c=2,n=s
सौभ सौभ pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part