Original

शरांश्चाशीविषाकारानूर्ध्वगांस्तिग्मतेजसः ।अप्रैषं शाल्वराजाय शार्ङ्गमुक्तान्सुवाससः ॥ २ ॥

Segmented

शरांः च आशीविष-आकारान् ऊर्ध्व-गाम् तिग्म-तेजस् साल्व-राजाय शार्ङ्ग-मुक्तान् सुवाससः

Analysis

Word Lemma Parse
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
ऊर्ध्व ऊर्ध्व pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
तिग्म तिग्म pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=2,n=p
साल्व शाल्व pos=n,comp=y
राजाय राज pos=n,g=m,c=4,n=s
शार्ङ्ग शार्ङ्ग pos=n,comp=y
मुक्तान् मुच् pos=va,g=m,c=2,n=p,f=part
सुवाससः सुवासस् pos=a,g=m,c=2,n=p