Original

मेघजालमिवाकाशे विदार्याभ्युदितं रविम् ।दृष्ट्वा मां बान्धवाः सर्वे हर्षमाहारयन्पुनः ॥ १९ ॥

Segmented

मेघ-जालम् इव आकाशे विदार्य अभ्युदितम् रविम् दृष्ट्वा माम् बान्धवाः सर्वे हर्षम् आहारयन् पुनः

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
इव इव pos=i
आकाशे आकाश pos=n,g=n,c=7,n=s
विदार्य विदारय् pos=vi
अभ्युदितम् अभ्युदि pos=va,g=m,c=2,n=s,f=part
रविम् रवि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आहारयन् आहारय् pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i