Original

ततः पर्वतभारार्ता मन्दप्राणविचेष्टिताः ।हया मम महाराज वेपमाना इवाभवन् ॥ १८ ॥

Segmented

ततः पर्वत-भार-आर्ताः मन्द-प्राण-विचेष्टिताः हया मम महा-राज वेपमाना इव अभवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
भार भार pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
मन्द मन्द pos=a,comp=y
प्राण प्राण pos=n,comp=y
विचेष्टिताः विचेष्टित pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वेपमाना विप् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अभवन् भू pos=v,p=3,n=p,l=lan