Original

ततोऽहमस्त्रं दयितं सर्वपाषाणभेदनम् ।वज्रमुद्यम्य तान्सर्वान्पर्वतान्समशातयम् ॥ १७ ॥

Segmented

ततो ऽहम् अस्त्रम् दयितम् सर्व-पाषाण-भेदनम् वज्रम् उद्यम्य तान् सर्वान् पर्वतान् समशातयम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
पाषाण पाषाण pos=n,comp=y
भेदनम् भेदन pos=a,g=n,c=2,n=s
वज्रम् वज्र pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
समशातयम् संशातय् pos=v,p=1,n=s,l=lan