Original

द्विषतां च प्रहर्षोऽभूदार्तिश्चाद्विषतामपि ।एवं विजितवान्वीर पश्चादश्रौषमच्युत ॥ १६ ॥

Segmented

द्विषताम् च प्रहर्षो ऽभूद् आर्तिः च अद्विषत् अपि एवम् विजितवान् वीर पश्चाद् अश्रौषम् अच्युत

Analysis

Word Lemma Parse
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
pos=i
प्रहर्षो प्रहर्ष pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
आर्तिः आर्ति pos=n,g=f,c=1,n=s
pos=i
अद्विषत् अद्विषत् pos=a,g=m,c=6,n=p
अपि अपि pos=i
एवम् एवम् pos=i
विजितवान् विजि pos=va,g=m,c=1,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
पश्चाद् पश्चात् pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
अच्युत अच्युत pos=n,g=m,c=8,n=s