Original

ततो विषण्णमनसो मम राजन्सुहृज्जनाः ।रुरुदुश्चुक्रुशुश्चैव दुःखशोकसमन्विताः ॥ १५ ॥

Segmented

ततो विषण्ण-मनसः मम राजन् सुहृद्-जनाः रुरुदुः चुक्रुशुः च एव दुःख-शोक-समन्विताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विषण्ण विषद् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सुहृद् सुहृद् pos=n,comp=y
जनाः जन pos=n,g=m,c=1,n=p
रुरुदुः रुद् pos=v,p=3,n=p,l=lit
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p