Original

ततो वृष्णिप्रवीरा ये ममासन्सैनिकास्तदा ।ते भयार्ता दिशः सर्वाः सहसा विप्रदुद्रुवुः ॥ १३ ॥

Segmented

ततो वृष्णि-प्रवीराः ये मे आसन् सैनिकास् तदा ते भय-आर्ताः दिशः सर्वाः सहसा विप्रदुद्रुवुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृष्णि वृष्णि pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
सैनिकास् सैनिक pos=n,g=m,c=1,n=p
तदा तदा pos=i
ते तद् pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
विप्रदुद्रुवुः विप्रद्रु pos=v,p=3,n=p,l=lit