Original

ततोऽहं पर्वतचितः सहयः सहसारथिः ।अप्रख्यातिमियां राजन्सध्वजः पर्वतैश्चितः ॥ १२ ॥

Segmented

ततो ऽहम् पर्वत-चितः स हयः सह सारथिः अप्रख्यातिम् इयाम् राजन् स ध्वजः पर्वतैः चितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
पर्वत पर्वत pos=n,comp=y
चितः चित pos=a,g=m,c=1,n=s
pos=i
हयः हय pos=n,g=m,c=1,n=s
सह सह pos=i
सारथिः सारथि pos=n,g=m,c=1,n=s
अप्रख्यातिम् अप्रख्याति pos=n,g=f,c=2,n=s
इयाम् pos=v,p=1,n=s,l=vidhilin
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
ध्वजः ध्वज pos=n,g=m,c=1,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
चितः चित pos=a,g=m,c=1,n=s