Original

सोऽहं पर्वतवर्षेण वध्यमानः समन्ततः ।वल्मीक इव राजेन्द्र पर्वतोपचितोऽभवम् ॥ ११ ॥

Segmented

सो ऽहम् पर्वत-वर्षेण वध्यमानः समन्ततः वल्मीक इव राज-इन्द्र पर्वत-उपचितः ऽभवम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पर्वत पर्वत pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वध्यमानः वध् pos=va,g=m,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
वल्मीक वल्मीक pos=n,g=m,c=7,n=s
इव इव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पर्वत पर्वत pos=n,comp=y
उपचितः उपचि pos=va,g=m,c=1,n=s,f=part
ऽभवम् भू pos=v,p=1,n=s,l=lan