Original

ततो लोकान्तकरणो दानवो वानराकृतिः ।शिलावर्षेण सहसा महता मां समावृणोत् ॥ १० ॥

Segmented

ततो लोक-अन्त-करणः दानवो वानर-आकृतिः शिला-वर्षेण सहसा महता माम् समावृणोत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
लोक लोक pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणः करण pos=n,g=m,c=1,n=s
दानवो दानव pos=n,g=m,c=1,n=s
वानर वानर pos=n,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
शिला शिला pos=n,comp=y
वर्षेण वर्ष pos=n,g=n,c=3,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
समावृणोत् समावृ pos=v,p=3,n=s,l=lan