Original

वन्द्यमानो द्विजै राजन्पूज्यमानश्च राजभिः ।पौरुषाद्दिवि देवेषु भ्राजसे रश्मिवानिव ॥ ९ ॥

Segmented

वन्द्यमानो द्विजै राजन् पूज्यमानः च पौरुषाद् दिवि देवेषु भ्राजसे रश्मिवान् इव

Analysis

Word Lemma Parse
वन्द्यमानो वन्द् pos=va,g=m,c=1,n=s,f=part
द्विजै राजन् pos=n,g=m,c=8,n=s
राजन् पूजय् pos=va,g=m,c=1,n=s,f=part
पूज्यमानः pos=i
राजन् pos=n,g=m,c=3,n=p
पौरुषाद् पौरुष pos=n,g=n,c=5,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
देवेषु देव pos=n,g=m,c=7,n=p
भ्राजसे भ्राज् pos=v,p=2,n=s,l=lat
रश्मिवान् रश्मिवत् pos=a,g=m,c=1,n=s
इव इव pos=i