Original

तथैव तव राजेन्द्र राजानः परवीरहन् ।शासनेऽधिष्ठिताः सर्वे किं कुर्म इति वादिनः ॥ ७ ॥

Segmented

तथा एव तव राज-इन्द्र राजानः पर-वीर-हन् शासने ऽधिष्ठिताः सर्वे किम् कुर्म इति वादिनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
शासने शासन pos=n,g=n,c=7,n=s
ऽधिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
कुर्म कृ pos=v,p=1,n=p,l=lat
इति इति pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p