Original

सा तु बुद्धिबलेनेयं राज्ञस्तस्माद्युधिष्ठिरात् ।त्वयाक्षिप्ता महाबाहो दीप्यमानेव दृश्यते ॥ ६ ॥

Segmented

सा तु बुद्धि-बलेन इयम् राज्ञस् तस्माद् युधिष्ठिरात् त्वया आक्षिप्ता महा-बाहो दीप्यमाना इव दृश्यते

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
बुद्धि बुद्धि pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
राज्ञस् राजन् pos=n,g=m,c=5,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
युधिष्ठिरात् युधिष्ठिर pos=n,g=m,c=5,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
आक्षिप्ता आक्षिप् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat