Original

इन्द्रप्रस्थगते यां तां दीप्यमानां युधिष्ठिरे ।अपश्याम श्रियं राजन्नचिरं शोककर्शिताः ॥ ५ ॥

Segmented

इन्द्रप्रस्थ-गते याम् ताम् दीप्यमानाम् युधिष्ठिरे अपश्याम श्रियम् राजन्न् अचिरम् शोक-कर्शिताः

Analysis

Word Lemma Parse
इन्द्रप्रस्थ इन्द्रप्रस्थ pos=n,comp=y
गते गम् pos=va,g=m,c=7,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दीप्यमानाम् दीप् pos=va,g=f,c=2,n=s,f=part
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
श्रियम् श्री pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अचिरम् अचिर pos=a,g=n,c=2,n=s
शोक शोक pos=n,comp=y
कर्शिताः कर्शय् pos=va,g=m,c=8,n=p,f=part