Original

या हि सा दीप्यमानेव पाण्डवान्भजते पुरा ।साद्य लक्ष्मीस्त्वया राजन्नवाप्ता भ्रातृभिः सह ॥ ४ ॥

Segmented

या हि सा दीप्यमाना इव पाण्डवान् भजते पुरा सा अद्य लक्ष्मीस् त्वया राजन्न् अवाप्ता भ्रातृभिः सह

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
भजते भज् pos=v,p=3,n=s,l=lat
पुरा पुरा pos=i
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
लक्ष्मीस् लक्ष्मी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवाप्ता अवाप् pos=va,g=f,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i